बुद्ध वंदना पाली










बुद्ध पुजा : पाली

अरहं सम्मासम्बुद्धो भगवा, बुद्ध भगवंन्त अभिवादेमि

स्वाक्खातो भगवता धम्मो, धम्म नमस्सामि

सुप्पटिपन्नो भगवतो सावकसंघो, संघं नमामि


सरणत्तयं



बुद्ध सरणं गच्छामि ।

धम्मं सरणं गच्छामि ।

संघं सरणं गच्छामि ।

दुतियम्पि बुद्ध सरणं गच्छामि ।

दुतियम्पि धम्मं सरणं गच्छामि ।

दुतियम्पि संघं सरणं गच्छामि ।



ततियम्पि बुद्ध सरणं गच्छामि ।

ततियम्पि धम्मं सरणं गच्छामि ।

ततियम्पि संघं सरणं गच्छामि ।



पंचसीलानि



पाणातिपाता वेरमणि, सिक्खापदं समादियामि ।

अदिन्नादाना वेरमणि, सिक्खापदं समादियामि ।

कामेसु मिच्छाचारा वेरमणि, सिक्खापदं समादियामि ।

मुसावादा वेरमणि, सिक्खापदं समादियामि ।

सुरा-मेरय-मज्ज पमादठ्ठाना वेरमणि, सिक्खापदं समादियामि ।




बुद्ध पुजा




वण्ण-गन्ध-गुणोपेतं एतं कुसुमसन्तति ।
पुजयामि मुनिन्दस्य, सिरीपाद सरोरुहे ।।१।।

पुजेमि बुद्धं कुसुमेन नेनं, पुज्जेन मेत्तेन लभामि मोक्खं ।
पुप्फं मिलायति यथा इदं मे, कायो तथा याति विनासभावं।।२।।

घनसारप्पदित्तेन, दिपेन तमधंसिना ।
तिलोकदीपं सम्बुद्धं पुजयामि तमोनुदं ।।३।।

सुगन्धिकाय वंदनं, अनन्त गुण गन्धिना।
सुगंधिना, हं गन्धेन, पुजयामि तथागतं ।।४।।

बुद्धं धम्मं च सघं, सुगततनुभवा धातवो धतुगब्भे।
लंकायं जम्बुदीपे तिदसपुरवरे, नागलोके च थुपे।।५।।

सब्बे बुद्धस्स बिम्बे, सकलदसदिसे केसलोमादिधातुं वन्दे।
सब्बेपि बुद्धं दसबलतनुजं बोधिचेत्तियं नमामि।।६।।

वन्दामि चेतियं सब्बं सब्बट्ठानेसु पतिठ्ठितं।
सारीरिक-धातु महाबोधि, बुद्धरुपं सकलं सदा ।।७।।

यस्स मुले निसिन्नो व सब्बारिं विजयं अका
पत्तो सब्बञ्ञु तं सत्था, वंदे तं बोधिपादपं ।।८।।

इमे हेते महाबोधिं, लोकनाथेन पुजिता
अहम्पि ते नमस्सामि, बोधिराजा नमत्थु ते।।९।।




त्रिरत्न वंदना




१. बुद्ध वंदना


इति पि सो भगवा अरहं, स्म्मासम्बुद्धो,
विज्जाचरणसम्पन्नो, सुगतो, लोकविदु, अनुत्तरो,
 पुरिसधम्मसारथि, सत्था देव अनुस्सानं, बुद्धो भगवाति ।।


बुद्धं जीवितं परियन्तं सरणं गच्छामि ।

ये च बुद्धा अतीता च, ये च बुद्धा अनागता।
पच्चुपन्ना च ये बुद्धा, अहं वन्दामि सब्बदा।

नत्थि मे सरणं अञ्ञं, बुद्धो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमंङ्गलं ।

उत्तमग्गेन वंदे हं पादपंसु वरुत्तमं।
बुद्धे यो खलितो दोसो, बुद्धो खमतु तं ममं।

यो सन्निसिन्नो वरबोधि मुले, मारं ससेनं महंति विजेत्वा
सम्बोधिमागच्चि अनंतञान, लोकत्तमो तं प नमामी बुद्ध




२. धम्म वंदना


स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको,
एहिपस्सिको ओपनाय्यिको पच्चतं वेदित्ब्बो विञ्ञुही’ति।


धम्मं जीवित परियन्तं सरणं गच्छामि।


ये च धम्मा अतीता च, ये च धम्मा अनागता।
पच्चुपन्ना च ये धम्मा, अहं वन्दामि सब्बदा।


नत्थि मे सरणं अञ्ञं धम्मो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमङ्गलं।


उत्तमङ्गेन वन्देहं, धम्मञ्च दुविधं वरं।
धम्मे यो खलितो दोसो, धम्मो खमतु तं ममं।


अठ्ठाङिको अरिय पथो जनानं मोक्खप्पवेसा उजको व मग्गो
धम्मो अयं सन्तिकरो पणीतो, निय्यानिको तं प नमामी धम्मं




३.संघ वंदना

सुपटिपन्नो भगवतो सावकसंघो,
उजुपतिपन्नो भगवतो सावकसंघो,
ञायपटिपन्नो भगवतो सावकसंघो,
सामीचपटिपन्नो भगवतो सावकसंघो।

यदिदं चत्तारि पुरिसयुगानी, अठ्ठपुरिसपुग्गला
एस भगवतो सावकसंघो, आहुनेय्यो, पाहुनेय्यो,
दक्खिनेय्यो, अञ्जलिकरणीयो, अनुत्तरं पुञ्ञक्खेतं लोकस्सा’ति॥

संघं जीवित परियन्तं सरणं गच्छामि।

ये च संघा अतीता च, ये संघा अनागता।
पच्चुपन्ना च ये संघा अहं वन्दामि सब्बदा।

नत्थि मे सरणं अञ्ञं, संघो मे सरणं वरं।
एतेन सच्चवज्जेन, होतु मे जयमङगलं॥

उत्तमङ्गेन, वन्देहं, संघ ञ्च तिविधुत्तमं।
संघे यो खलितो दोसो, संघो खमतु तं ममं॥

सङ्घो विसुद्धो वर दक्खिनेय्यो, सन्तिद्रियो सब्बमलप्पहिनो
गुणेहि नेकेहि समाद्धिपतो, अनासवो तं प नमामी संघ


रतनत्तयं वंदना



नमामि बुद्धं गुणसागरं तं , सत्था सदा होन्तु सुखि आवेरा ।
कायो जिगुच्छो सकलो दुगन्धो , गच्छन्ति सब्बे मरणं अहंञ्च ।।१।।


नमामि धम्मं सुगतेन देसितं , सत्था सदा होन्तु सुखी अवेरा ।
कायो जिगुच्छो सकलो दुगन्धो , गच्छन्ति सब्बे मरणं अहंञ्च ।।२।।

नमामि संघं मुनिराज सावकं , सत्था सदा होन्तु सुखी अवेरा ।
 कायो जिगुच्छो सकलो दुगन्धो , गच्छन्ति सब्बे मरणं अहंञ्च ।।३।।

नमामि पच्चेक बुद्धं विसुद्धं , सत्था सदा होन्तु सुखी अवेरा ।
कायो जिगुच्छो सकलो दुगन्धो , गच्छन्ति सब्बे मरणं अहंञ्च ।।४।।




संकल्प



इमाय धम्मानुधम्म पटिपत्तिया बुद्धं पुजेमि ।
इमाय धम्मानुधम्म पटिपत्तिया धम्मं पुजेमि ।
इमाय धम्मानुधम्म पटिपत्तिया संघं पुजेमि ।


अध्दाय इमाय पटिपत्तिया जाति-जरा-मरण
म्हा परिमुत्र्चिस्सामि ।।२।।


इमिना पुत्र्त्र कम्मेन , मा-मे बालं समागमो ।
संत समागमो होतु याव निब्बान पत्तिया ।।३।।


देवो वस्सतु कालेन , सस्स सम्पत्ति हेतुच ।
 फीतो भवतू लोकेच , राजा भवतु धम्मिको ।।४।।




सरणत्तयं



बुद्ध सरणं गच्छामि ।

धम्मं सरणं गच्छामि ।

संघं सरणं गच्छामि ।

दुतियम्पि बुद्ध सरणं गच्छामि ।

दुतियम्पि धम्मं सरणं गच्छामि ।

दुतियम्पि संघं सरणं गच्छामि ।



ततियम्पि बुद्ध सरणं गच्छामि ।

ततियम्पि धम्मं सरणं गच्छामि ।

ततियम्पि संघं सरणं गच्छामि ।



पंचसीलानि



पाणातिपाता वेरमणि, सिक्खापदं समादियामि ।

अदिन्नादाना वेरमणि, सिक्खापदं समादियामि ।

कामेसु मिच्छाचारा वेरमणि, सिक्खापदं समादियामि ।

मुसावादा वेरमणि, सिक्खापदं समादियामि ।

सुरा-मेरय-मज्ज पमादठ्ठाना वेरमणि, सिक्खापदं समादियामि ।




बुद्ध पुजा




वण्ण-गन्ध-गुणोपेतं एतं कुसुमसन्तति ।
पुजयामि मुनिन्दस्य, सिरीपाद सरोरुहे ।।१।।

पुजेमि बुद्धं कुसुमेन नेनं, पुज्जेन मेत्तेन लभामि मोक्खं ।
पुप्फं मिलायति यथा इदं मे, कायो तथा याति विनासभावं।।२।।

घनसारप्पदित्तेन, दिपेन तमधंसिना ।
तिलोकदीपं सम्बुद्धं पुजयामि तमोनुदं ।।३।।

सुगन्धिकाय वंदनं, अनन्त गुण गन्धिना।
सुगंधिना, हं गन्धेन, पुजयामि तथागतं ।।४।।

बुद्धं धम्मं च सघं, सुगततनुभवा धातवो धतुगब्भे।
लंकायं जम्बुदीपे तिदसपुरवरे, नागलोके च थुपे।।५।।

सब्बे बुद्धस्स बिम्बे, सकलदसदिसे केसलोमादिधातुं वन्दे।
सब्बेपि बुद्धं दसबलतनुजं बोधिचेत्तियं नमामि।।६।।

वन्दामि चेतियं सब्बं सब्बट्ठानेसु पतिठ्ठितं।
सारीरिक-धातु महाबोधि, बुद्धरुपं सकलं सदा ।।७।।

यस्स मुले निसिन्नो व सब्बारिं विजयं अका
पत्तो सब्बञ्ञु तं सत्था, वंदे तं बोधिपादपं ।।८।।

इमे हेते महाबोधिं, लोकनाथेन पुजिता
अहम्पि ते नमस्सामि, बोधिराजा नमत्थु ते।।९।।




त्रिरत्न वंदना




१. बुद्ध वंदना


इति पि सो भगवा अरहं, स्म्मासम्बुद्धो,
विज्जाचरणसम्पन्नो, सुगतो, लोकविदु, अनुत्तरो,
 पुरिसधम्मसारथि, सत्था देव अनुस्सानं, बुद्धो भगवाति ।।


बुद्धं जीवितं परियन्तं सरणं गच्छामि ।

ये च बुद्धा अतीता च, ये च बुद्धा अनागता।
पच्चुपन्ना च ये बुद्धा, अहं वन्दामि सब्बदा।

नत्थि मे सरणं अञ्ञं, बुद्धो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमंङ्गलं ।

उत्तमग्गेन वंदे हं पादपंसु वरुत्तमं।
बुद्धे यो खलितो दोसो, बुद्धो खमतु तं ममं।

यो सन्निसिन्नो वरबोधि मुले, मारं ससेनं महंति विजेत्वा
सम्बोधिमागच्चि अनंतञान, लोकत्तमो तं प नमामी बुद्ध




२. धम्म वंदना


स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको,
एहिपस्सिको ओपनाय्यिको पच्चतं वेदित्ब्बो विञ्ञुही’ति।


धम्मं जीवित परियन्तं सरणं गच्छामि।


ये च धम्मा अतीता च, ये च धम्मा अनागता।
पच्चुपन्ना च ये धम्मा, अहं वन्दामि सब्बदा।


नत्थि मे सरणं अञ्ञं धम्मो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमङ्गलं।


उत्तमङ्गेन वन्देहं, धम्मञ्च दुविधं वरं।
धम्मे यो खलितो दोसो, धम्मो खमतु तं ममं।


अठ्ठाङिको अरिय पथो जनानं मोक्खप्पवेसा उजको व मग्गो
धम्मो अयं सन्तिकरो पणीतो, निय्यानिको तं प नमामी धम्मं




३.संघ वंदना

सुपटिपन्नो भगवतो सावकसंघो,
उजुपतिपन्नो भगवतो सावकसंघो,
ञायपटिपन्नो भगवतो सावकसंघो,
सामीचपटिपन्नो भगवतो सावकसंघो।

यदिदं चत्तारि पुरिसयुगानी, अठ्ठपुरिसपुग्गला
एस भगवतो सावकसंघो, आहुनेय्यो, पाहुनेय्यो,
दक्खिनेय्यो, अञ्जलिकरणीयो, अनुत्तरं पुञ्ञक्खेतं लोकस्सा’ति॥

संघं जीवित परियन्तं सरणं गच्छामि।

ये च संघा अतीता च, ये संघा अनागता।
पच्चुपन्ना च ये संघा अहं वन्दामि सब्बदा।

नत्थि मे सरणं अञ्ञं, संघो मे सरणं वरं।
एतेन सच्चवज्जेन, होतु मे जयमङगलं॥

उत्तमङ्गेन, वन्देहं, संघ ञ्च तिविधुत्तमं।
संघे यो खलितो दोसो, संघो खमतु तं ममं॥

सङ्घो विसुद्धो वर दक्खिनेय्यो, सन्तिद्रियो सब्बमलप्पहिनो
गुणेहि नेकेहि समाद्धिपतो, अनासवो तं प नमामी संघ


रतनत्तयं वंदना



नमामि बुद्धं गुणसागरं तं , सत्था सदा होन्तु सुखि आवेरा ।
कायो जिगुच्छो सकलो दुगन्धो , गच्छन्ति सब्बे मरणं अहंञ्च ।।१।।


नमामि धम्मं सुगतेन देसितं , सत्था सदा होन्तु सुखी अवेरा ।
कायो जिगुच्छो सकलो दुगन्धो , गच्छन्ति सब्बे मरणं अहंञ्च ।।२।।

नमामि संघं मुनिराज सावकं , सत्था सदा होन्तु सुखी अवेरा ।
 कायो जिगुच्छो सकलो दुगन्धो , गच्छन्ति सब्बे मरणं अहंञ्च ।।३।।

नमामि पच्चेक बुद्धं विसुद्धं , सत्था सदा होन्तु सुखी अवेरा ।
कायो जिगुच्छो सकलो दुगन्धो , गच्छन्ति सब्बे मरणं अहंञ्च ।।४।।




संकल्प



इमाय धम्मानुधम्म पटिपत्तिया बुद्धं पुजेमि ।
इमाय धम्मानुधम्म पटिपत्तिया धम्मं पुजेमि ।
इमाय धम्मानुधम्म पटिपत्तिया संघं पुजेमि ।


अध्दाय इमाय पटिपत्तिया जाति-जरा-मरण
म्हा परिमुत्र्चिस्सामि ।।२।।


इमिना पुत्र्त्र कम्मेन , मा-मे बालं समागमो ।
संत समागमो होतु याव निब्बान पत्तिया ।।३।।


देवो वस्सतु कालेन , सस्स सम्पत्ति हेतुच ।
 फीतो भवतू लोकेच , राजा भवतु धम्मिको ।।४।।

साधु    साधु     साधु     

Comments

Popular posts from this blog

महामंगलसुत्तं 38 मंगल कामना मराठीत अनुवाद

मार्गशीर्ष पौर्णिमा महत्व